Original

तमद्य यदि वै वीर न हनिष्यसि सूतजम् ।प्राणानेव परित्यक्ष्ये जीवितार्थो हि को मम ॥ १७ ॥

Segmented

तम् अद्य यदि वै वीर न हनिष्यसि सूतजम् प्राणान् एव परित्यक्ष्ये जीवित-अर्थः हि को मम

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
यदि यदि pos=i
वै वै pos=i
वीर वीर pos=n,g=m,c=8,n=s
pos=i
हनिष्यसि हन् pos=v,p=2,n=s,l=lrt
सूतजम् सूतज pos=n,g=m,c=2,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
एव एव pos=i
परित्यक्ष्ये परित्यज् pos=v,p=1,n=s,l=lrt
जीवित जीवित pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
हि हि pos=i
को pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s