Original

सोऽहं ज्ञात्वा रणे तस्य कर्म दृष्ट्वा च फल्गुन ।व्यवसीदामि दुःखेन न च मे जीवितं प्रियम् ॥ १६ ॥

Segmented

सो ऽहम् ज्ञात्वा रणे तस्य कर्म दृष्ट्वा च फल्गुन व्यवसीदामि दुःखेन न च मे जीवितम् प्रियम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
ज्ञात्वा ज्ञा pos=vi
रणे रण pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
pos=i
फल्गुन फल्गुन pos=n,g=m,c=8,n=s
व्यवसीदामि व्यवसद् pos=v,p=1,n=s,l=lat
दुःखेन दुःख pos=n,g=n,c=3,n=s
pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
प्रियम् प्रिय pos=a,g=n,c=1,n=s