Original

कर्णेन मे महाबाहो सर्वसैन्यस्य पश्यतः ।कवचं च ध्वजश्चैव धनुः शक्तिर्हया गदा ।शरैः कृत्ता महेष्वास यतमानस्य संयुगे ॥ १५ ॥

Segmented

कर्णेन मे महा-बाहो सर्व-सैन्यस्य पश्यतः कवचम् च ध्वजः च एव धनुः शक्तिः हया गदा शरैः कृत्ता महा-इष्वास यतमानस्य संयुगे

Analysis

Word Lemma Parse
कर्णेन कर्ण pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
पश्यतः दृश् pos=va,g=n,c=6,n=s,f=part
कवचम् कवच pos=n,g=n,c=1,n=s
pos=i
ध्वजः ध्वज pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
धनुः धनुस् pos=n,g=n,c=1,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
हया हय pos=n,g=m,c=1,n=p
गदा गदा pos=n,g=f,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
कृत्ता कृत् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
इष्वास इष्वास pos=n,g=m,c=8,n=s
यतमानस्य यत् pos=va,g=m,c=6,n=s,f=part
संयुगे संयुग pos=n,g=n,c=7,n=s