Original

तत आश्लिष्य स प्रेम्णा मूर्ध्नि चाघ्राय पाण्डवम् ।प्रीत्या परमया युक्तः प्रस्मयंश्चाब्रवीज्जयम् ॥ १४ ॥

Segmented

तत आश्लिष्य स प्रेम्णा मूर्ध्नि च आघ्राय पाण्डवम् प्रीत्या परमया युक्तः प्रस्मि च अब्रवीत् जयम्

Analysis

Word Lemma Parse
तत ततस् pos=i
आश्लिष्य आश्लिष् pos=vi
तद् pos=n,g=m,c=1,n=s
प्रेम्णा प्रेमन् pos=n,g=,c=3,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
pos=i
आघ्राय आघ्रा pos=vi
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
परमया परम pos=a,g=f,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
प्रस्मि प्रस्मि pos=va,g=m,c=1,n=s,f=part
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
जयम् जय pos=n,g=m,c=2,n=s