Original

रुदित्वा तु चिरं कालं भ्रातरौ सुमहाद्युती ।कृतशौचौ नरव्याघ्रौ प्रीतिमन्तौ बभूवतुः ॥ १३ ॥

Segmented

रुदित्वा तु चिरम् कालम् भ्रातरौ सु महा-द्युति कृत-शौचौ नर-व्याघ्रौ प्रीतिमन्तौ बभूवतुः

Analysis

Word Lemma Parse
रुदित्वा रुद् pos=vi
तु तु pos=i
चिरम् चिर pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
सु सु pos=i
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=1,n=d
कृत कृ pos=va,comp=y,f=part
शौचौ शौच pos=n,g=m,c=1,n=d
नर नर pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
प्रीतिमन्तौ प्रीतिमत् pos=a,g=m,c=1,n=d
बभूवतुः भू pos=v,p=3,n=d,l=lit