Original

उत्थाप्य भ्रातरं राजा धर्मराजो धनंजयम् ।समाश्लिष्य च सस्नेहं प्ररुरोद महीपतिः ॥ १२ ॥

Segmented

उत्थाप्य भ्रातरम् राजा धर्मराजो धनंजयम् समाश्लिष्य च स स्नेहम् प्ररुरोद महीपतिः

Analysis

Word Lemma Parse
उत्थाप्य उत्थापय् pos=vi
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
समाश्लिष्य समाश्लिष् pos=vi
pos=i
pos=i
स्नेहम् स्नेह pos=n,g=n,c=2,n=s
प्ररुरोद प्ररुद् pos=v,p=3,n=s,l=lit
महीपतिः महीपति pos=n,g=m,c=1,n=s