Original

पादयोः पतितं दृष्ट्वा धर्मराजो युधिष्ठिरः ।धनंजयममित्रघ्नं रुदन्तं भरतर्षभ ॥ ११ ॥

Segmented

पादयोः पतितम् दृष्ट्वा धर्मराजो युधिष्ठिरः धनंजयम् अमित्र-घ्नम् रुदन्तम् भरत-ऋषभ

Analysis

Word Lemma Parse
पादयोः पाद pos=n,g=m,c=7,n=d
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
अमित्र अमित्र pos=n,comp=y
घ्नम् घ्न pos=a,g=m,c=2,n=s
रुदन्तम् रुद् pos=va,g=m,c=2,n=s,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s