Original

मद्रराजो महेष्वासः शल्यः समितिशोभनः ।दिष्टं तेन हि तत्सर्वं यथा कर्णो निपातितः ॥ ९८ ॥

Segmented

मद्र-राजः महा-इष्वासः शल्यः समिति-शोभनः दिष्टम् तेन हि तत् सर्वम् यथा कर्णो निपातितः

Analysis

Word Lemma Parse
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
शल्यः शल्य pos=n,g=m,c=1,n=s
समिति समिति pos=n,comp=y
शोभनः शोभन pos=a,g=m,c=1,n=s
दिष्टम् दिश् pos=va,g=n,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
यथा यथा pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part