Original

आचार्यत्वं धनुर्वेदे गतः परमतत्त्ववित् ।कृपः शारद्वतस्तात हते कर्णे किमब्रवीत् ॥ ९७ ॥

Segmented

आचार्य-त्वम् धनुर्वेदे गतः परम-तत्त्व-विद् कृपः शारद्वतस् तात हते कर्णे किम् अब्रवीत्

Analysis

Word Lemma Parse
आचार्य आचार्य pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
धनुर्वेदे धनुर्वेद pos=n,g=m,c=7,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
परम परम pos=a,comp=y
तत्त्व तत्त्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
शारद्वतस् शारद्वत pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
कर्णे कर्ण pos=n,g=m,c=7,n=s
किम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan