Original

ब्राह्मणाः क्षत्रिया वैश्या यस्य शिक्षामुपासते ।धनुर्वेदं चिकीर्षन्तो द्रोणपुत्रस्य धीमतः ॥ ९५ ॥

Segmented

ब्राह्मणाः क्षत्रिया वैश्या यस्य शिक्षाम् उपासते धनुर्वेदम् चिकीर्षन्तो द्रोणपुत्रस्य धीमतः

Analysis

Word Lemma Parse
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
वैश्या वैश्य pos=n,g=m,c=1,n=p
यस्य यद् pos=n,g=m,c=6,n=s
शिक्षाम् शिक्षा pos=n,g=f,c=2,n=s
उपासते उपास् pos=v,p=3,n=p,l=lat
धनुर्वेदम् धनुर्वेद pos=n,g=m,c=2,n=s
चिकीर्षन्तो चिकीर्ष् pos=va,g=m,c=1,n=p,f=part
द्रोणपुत्रस्य द्रोणपुत्र pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s