Original

कृतवर्मा महेष्वासः सात्वतानां महारथः ।कर्णं विनिहतं दृष्ट्वा हार्दिक्यः किमभाषत ॥ ९४ ॥

Segmented

कृतवर्मा महा-इष्वासः सात्वतानाम् महा-रथः कर्णम् विनिहतम् दृष्ट्वा हार्दिक्यः किम् अभाषत

Analysis

Word Lemma Parse
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
सात्वतानाम् सात्वत pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
विनिहतम् विनिहन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
हार्दिक्यः हार्दिक्य pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan