Original

द्यूतं कृत्वा पुरा हृष्टो वञ्चयित्वा च पाण्डवान् ।शकुनिः सौबलस्तात हते कर्णे किमब्रवीत् ॥ ९३ ॥

Segmented

द्यूतम् कृत्वा पुरा हृष्टो वञ्चयित्वा च पाण्डवान् शकुनिः सौबलस् तात हते कर्णे किम् अब्रवीत्

Analysis

Word Lemma Parse
द्यूतम् द्यूत pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
पुरा पुरा pos=i
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
वञ्चयित्वा वञ्चय् pos=vi
pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
शकुनिः शकुनि pos=n,g=m,c=1,n=s
सौबलस् सौबल pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
कर्णे कर्ण pos=n,g=m,c=7,n=s
किम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan