Original

सह गान्धारराजेन सभायां यदभाषत ।कर्णोऽर्जुनं रणे हन्ता हते तस्मिन्किमब्रवीत् ॥ ९२ ॥

Segmented

सह गान्धार-राजेन सभायाम् यद् अभाषत कर्णो ऽर्जुनम् रणे हन्ता हते तस्मिन् किम् अब्रवीत्

Analysis

Word Lemma Parse
सह सह pos=i
गान्धार गान्धार pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
यद् यद् pos=n,g=n,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
हन्ता हन् pos=v,p=3,n=s,l=lrt
हते हन् pos=va,g=m,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
किम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan