Original

भ्रातरं निहतं दृष्ट्वा भीमसेनेन संयुगे ।रुधिरं पीयमानेन किं स्विद्दुर्योधनोऽब्रवीत् ॥ ९१ ॥

Segmented

भ्रातरम् निहतम् दृष्ट्वा भीमसेनेन संयुगे रुधिरम् पीयमानेन किम् स्विद् दुर्योधनो ऽब्रवीत्

Analysis

Word Lemma Parse
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
पीयमानेन पा pos=va,g=m,c=3,n=s,f=part
किम् pos=n,g=n,c=2,n=s
स्विद् स्विद् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan