Original

अनेयश्चाभिमानेन बालबुद्धिरमर्षणः ।हतोत्साहं बलं दृष्ट्वा किं स्विद्दुर्योधनोऽब्रवीत् ॥ ९० ॥

Segmented

अनेयः च अभिमानेन बाल-बुद्धिः अमर्षणः हत-उत्साहम् बलम् दृष्ट्वा किम् स्विद् दुर्योधनो ऽब्रवीत्

Analysis

Word Lemma Parse
अनेयः अनेय pos=a,g=m,c=1,n=s
pos=i
अभिमानेन अभिमान pos=n,g=m,c=3,n=s
बाल बाल pos=n,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
अमर्षणः अमर्षण pos=a,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
उत्साहम् उत्साह pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
किम् pos=n,g=n,c=2,n=s
स्विद् स्विद् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan