Original

विध्वस्तात्मा श्वसन्दीनो हा हेत्युक्त्वा सुदुःखितः ।विललाप महाराज धृतराष्ट्रोऽम्बिकासुतः ॥ ९ ॥

Segmented

विध्वंस्-आत्मा श्वसन् दीनो हा हा इति उक्त्वा सु दुःखितः विललाप महा-राज धृतराष्ट्रो ऽम्बिकासुतः

Analysis

Word Lemma Parse
विध्वंस् विध्वंस् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
श्वसन् श्वस् pos=va,g=m,c=1,n=s,f=part
दीनो दीन pos=a,g=m,c=1,n=s
हा हा pos=i
हा हा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
सु सु pos=i
दुःखितः दुःखित pos=a,g=m,c=1,n=s
विललाप विलप् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽम्बिकासुतः अम्बिकासुत pos=n,g=m,c=1,n=s