Original

पराङ्मुखांस्तथा राज्ञः पलायनपरायणान् ।विद्रुतान्रथिनो दृष्ट्वा मन्ये शोचति पुत्रकः ॥ ८९ ॥

Segmented

पराङ्मुखांस् तथा राज्ञः पलायन-परायणान् विद्रुतान् रथिनो दृष्ट्वा मन्ये शोचति पुत्रकः

Analysis

Word Lemma Parse
पराङ्मुखांस् पराङ्मुख pos=a,g=m,c=2,n=p
तथा तथा pos=i
राज्ञः राजन् pos=n,g=m,c=2,n=p
पलायन पलायन pos=n,comp=y
परायणान् परायण pos=n,g=m,c=2,n=p
विद्रुतान् विद्रु pos=va,g=m,c=2,n=p,f=part
रथिनो रथिन् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
मन्ये मन् pos=v,p=1,n=s,l=lat
शोचति शुच् pos=v,p=3,n=s,l=lat
पुत्रकः पुत्रक pos=n,g=m,c=1,n=s