Original

दुर्मर्षणं हतं श्रुत्वा वृषसेनं च संयुगे ।प्रभग्नं च बलं दृष्ट्वा वध्यमानं महारथैः ॥ ८८ ॥

Segmented

दुर्मर्षणम् हतम् श्रुत्वा वृषसेनम् च संयुगे प्रभग्नम् च बलम् दृष्ट्वा वध्यमानम् महा-रथैः

Analysis

Word Lemma Parse
दुर्मर्षणम् दुर्मर्षण pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
वृषसेनम् वृषसेन pos=n,g=m,c=2,n=s
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
प्रभग्नम् प्रभञ्ज् pos=va,g=n,c=2,n=s,f=part
pos=i
बलम् बल pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
वध्यमानम् वध् pos=va,g=n,c=2,n=s,f=part
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p