Original

स नूनमृषभस्कन्धं दृष्ट्वा कर्णं निपातितम् ।दुःशासनं च निहतं मन्ये शोचति पुत्रकः ॥ ८६ ॥

Segmented

स नूनम् ऋषभ-स्कन्धम् दृष्ट्वा कर्णम् निपातितम् दुःशासनम् च निहतम् मन्ये शोचति पुत्रकः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
नूनम् नूनम् pos=i
ऋषभ ऋषभ pos=n,comp=y
स्कन्धम् स्कन्ध pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
कर्णम् कर्ण pos=n,g=m,c=2,n=s
निपातितम् निपातय् pos=va,g=m,c=2,n=s,f=part
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
pos=i
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
मन्ये मन् pos=v,p=1,n=s,l=lat
शोचति शुच् pos=v,p=3,n=s,l=lat
पुत्रकः पुत्रक pos=n,g=m,c=1,n=s