Original

अपि स्यान्मेदिनी हीना सोमसूर्यप्रभांशुभिः ।न वधः पुरुषेन्द्रस्य समरेष्वपलायिनः ॥ ८४ ॥

Segmented

अपि स्यान् मेदिनी हीना सोम-सूर्य-प्रभा-अंशुभिः न वधः पुरुष-इन्द्रस्य समरेष्व् अपलायिनः

Analysis

Word Lemma Parse
अपि अपि pos=i
स्यान् अस् pos=v,p=3,n=s,l=vidhilin
मेदिनी मेदिनी pos=n,g=f,c=1,n=s
हीना हा pos=va,g=f,c=1,n=s,f=part
सोम सोम pos=n,comp=y
सूर्य सूर्य pos=n,comp=y
प्रभा प्रभा pos=n,comp=y
अंशुभिः अंशु pos=n,g=m,c=3,n=p
pos=i
वधः वध pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
समरेष्व् समर pos=n,g=m,c=7,n=p
अपलायिनः अपलायिन् pos=a,g=m,c=6,n=s