Original

तस्य नाहं वधं मन्ये देवैरपि सवासवैः ।प्रतीपमुपधावद्भिः किं पुनस्तात पाण्डवैः ॥ ८२ ॥

Segmented

तस्य न अहम् वधम् मन्ये देवैः अपि स वासवैः प्रतीपम् उपधावद्भिः किम् पुनस् तात पाण्डवैः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
वधम् वध pos=n,g=m,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
pos=i
वासवैः वासव pos=n,g=m,c=3,n=p
प्रतीपम् प्रतीप pos=a,g=n,c=2,n=s
उपधावद्भिः उपधाव् pos=va,g=m,c=3,n=p,f=part
किम् pos=n,g=n,c=1,n=s
पुनस् पुनर् pos=i
तात तात pos=n,g=m,c=8,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p