Original

यस्य नासीद्भयं पार्थैः सपुत्रैः सजनार्दनैः ।स्वबाहुबलमाश्रित्य मुहूर्तमपि संजय ॥ ८१ ॥

Segmented

यस्य न आसीत् भयम् पार्थैः स पुत्रैः स जनार्दनैः स्व-बाहु-बलम् आश्रित्य मुहूर्तम् अपि संजय

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
भयम् भय pos=n,g=n,c=1,n=s
पार्थैः पार्थ pos=n,g=m,c=3,n=p
pos=i
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
pos=i
जनार्दनैः जनार्दन pos=n,g=m,c=3,n=p
स्व स्व pos=a,comp=y
बाहु बाहु pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
आश्रित्य आश्रि pos=vi
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अपि अपि pos=i
संजय संजय pos=n,g=m,c=8,n=s