Original

यश्च गाण्डीवमुक्तानां स्पर्शमुग्रमचिन्तयन् ।अपतिर्ह्यसि कृष्णेति ब्रुवन्पार्थानवैक्षत ॥ ८० ॥

Segmented

यः च गाण्डीव-मुक्तानाम् स्पर्शम् उग्रम् अ चिन्तयन् अ पतिः ह्य् असि कृष्णा इति ब्रुवन् पार्थान् अवैक्षत

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
गाण्डीव गाण्डीव pos=n,comp=y
मुक्तानाम् मुच् pos=va,g=m,c=6,n=p,f=part
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
उग्रम् उग्र pos=a,g=m,c=2,n=s
pos=i
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
pos=i
पतिः पति pos=n,g=f,c=1,n=s
ह्य् हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
इति इति pos=i
ब्रुवन् ब्रू pos=va,g=m,c=1,n=s,f=part
पार्थान् पार्थ pos=n,g=m,c=2,n=p
अवैक्षत अवेक्ष् pos=v,p=3,n=s,l=lan