Original

तत्र चापि सभामध्ये पाण्डवानां च पश्यताम् ।दासभार्येति पाञ्चालीमब्रवीत्कुरुसंसदि ॥ ७९ ॥

Segmented

तत्र च अपि सभ-मध्ये पाण्डवानाम् च पश्यताम् दास-भार्या इति पाञ्चालीम् अब्रवीत् कुरु-संसदि

Analysis

Word Lemma Parse
तत्र तत्र pos=i
pos=i
अपि अपि pos=i
सभ सभा pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
दास दास pos=n,comp=y
भार्या भार्या pos=n,g=f,c=1,n=s
इति इति pos=i
पाञ्चालीम् पाञ्चाली pos=n,g=f,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कुरु कुरु pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s