Original

न हन्यामर्जुनं यावत्तावत्पादौ न धावये ।इति यस्य महाघोरं व्रतमासीन्महात्मनः ॥ ७६ ॥

Segmented

न हन्याम् अर्जुनम् यावत् तावत् पादौ न धावये इति यस्य महा-घोरम् व्रतम् आसीन् महात्मनः

Analysis

Word Lemma Parse
pos=i
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
यावत् यावत् pos=i
तावत् तावत् pos=i
पादौ पाद pos=n,g=m,c=2,n=d
pos=i
धावये धावय् pos=v,p=1,n=s,l=lat
इति इति pos=i
यस्य यद् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
घोरम् घोर pos=a,g=n,c=1,n=s
व्रतम् व्रत pos=n,g=n,c=1,n=s
आसीन् अस् pos=v,p=3,n=s,l=lan
महात्मनः महात्मन् pos=a,g=m,c=6,n=s