Original

ध्रुवं तस्य धनुश्छिन्नं रथो वापि गतो महीम् ।अस्त्राणि वा प्रनष्टानि यथा शंससि मे हतम् ।न ह्यन्यदनुपश्यामि कारणं तस्य नाशने ॥ ७५ ॥

Segmented

ध्रुवम् तस्य धनुः छिन्नम् रथो वा अपि गतो महीम् अस्त्राणि वा प्रनष्टानि यथा शंससि मे हतम् न ह्य् अन्यद् अनुपश्यामि कारणम् तस्य नाशने

Analysis

Word Lemma Parse
ध्रुवम् ध्रुवम् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
छिन्नम् छिद् pos=va,g=n,c=1,n=s,f=part
रथो रथ pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
गतो गम् pos=va,g=m,c=1,n=s,f=part
महीम् मही pos=n,g=f,c=2,n=s
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
वा वा pos=i
प्रनष्टानि प्रणश् pos=va,g=n,c=1,n=p,f=part
यथा यथा pos=i
शंससि शंस् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
pos=i
ह्य् हि pos=i
अन्यद् अन्य pos=n,g=n,c=2,n=s
अनुपश्यामि अनुपश् pos=v,p=1,n=s,l=lat
कारणम् कारण pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
नाशने नाशन pos=n,g=n,c=7,n=s