Original

को हि शक्तो रणे कर्णं विधुन्वानं महद्धनुः ।विमुञ्चन्तं शरान्घोरान्दिव्यान्यस्त्राणि चाहवे ।जेतुं पुरुषशार्दूलं शार्दूलमिव वेगितम् ॥ ७४ ॥

Segmented

को हि शक्तो रणे कर्णम् विधुन्वानम् महद् धनुः विमुञ्चन्तम् शरान् घोरान् दिव्यान्य् अस्त्राणि च आहवे जेतुम् पुरुष-शार्दूलम् शार्दूलम् इव वेगितम्

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
हि हि pos=i
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
विधुन्वानम् विधू pos=va,g=m,c=2,n=s,f=part
महद् महत् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
विमुञ्चन्तम् विमुच् pos=va,g=m,c=2,n=s,f=part
शरान् शर pos=n,g=m,c=2,n=p
घोरान् घोर pos=a,g=m,c=2,n=p
दिव्यान्य् दिव्य pos=a,g=n,c=2,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
pos=i
आहवे आहव pos=n,g=m,c=7,n=s
जेतुम् जि pos=vi
पुरुष पुरुष pos=n,comp=y
शार्दूलम् शार्दूल pos=n,g=m,c=2,n=s
शार्दूलम् शार्दूल pos=n,g=m,c=2,n=s
इव इव pos=i
वेगितम् वेगित pos=a,g=m,c=2,n=s