Original

रथसङ्गो न चेत्तस्य धनुर्वा न व्यशीर्यत ।न चेदस्त्राणि निर्णेशुः स कथं निहतः परैः ॥ ७३ ॥

Segmented

रथ-सङ्गः न चेत् तस्य धनुः वा न व्यशीर्यत न चेद् अस्त्राणि निर्णेशुः स कथम् निहतः परैः

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
सङ्गः सङ्ग pos=n,g=m,c=1,n=s
pos=i
चेत् चेद् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
वा वा pos=i
pos=i
व्यशीर्यत विशृ pos=v,p=3,n=s,l=lan
pos=i
चेद् चेद् pos=i
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
निर्णेशुः निर्णश् pos=v,p=3,n=p,l=lit
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
परैः पर pos=n,g=m,c=3,n=p