Original

एतानि दिवसान्यस्य युद्धे भीतो धनंजयः ।नागमद्द्वैरथं वीरः स कथं निहतो रणे ॥ ७२ ॥

Segmented

एतानि दिवसान्य् अस्य युद्धे भीतो धनंजयः न अगमत् द्वैरथम् वीरः स कथम् निहतो रणे

Analysis

Word Lemma Parse
एतानि एतद् pos=n,g=n,c=2,n=p
दिवसान्य् दिवस pos=n,g=n,c=2,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
भीतो भी pos=va,g=m,c=1,n=s,f=part
धनंजयः धनंजय pos=n,g=m,c=1,n=s
pos=i
अगमत् गम् pos=v,p=3,n=s,l=lun
द्वैरथम् द्वैरथ pos=n,g=n,c=2,n=s
वीरः वीर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s