Original

यश्च मायासहस्राणि ध्वंसयित्वा रणोत्कटम् ।घटोत्कचं राक्षसेन्द्रं शक्रशक्त्याभिजघ्निवान् ॥ ७१ ॥

Segmented

यः च माया-सहस्राणि ध्वंसयित्वा रण-उत्कटम् घटोत्कचम् राक्षस-इन्द्रम् शक्र-शक्त्या अभिहन्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
माया माया pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
ध्वंसयित्वा ध्वंसय् pos=vi
रण रण pos=n,comp=y
उत्कटम् उत्कट pos=a,g=m,c=2,n=s
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
शक्र शक्र pos=n,comp=y
शक्त्या शक्ति pos=n,g=f,c=3,n=s
अभिहन् अभिहन् pos=va,g=m,c=1,n=s,f=part