Original

सहदेवं च निर्जित्य शरैः संनतपर्वभिः ।कृपया विरथं कृत्वा नाहनद्धर्मवित्तया ॥ ७० ॥

Segmented

सहदेवम् च निर्जित्य शरैः संनत-पर्वभिः कृपया विरथम् कृत्वा न अहनत् धर्म-विद्-तया

Analysis

Word Lemma Parse
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
pos=i
निर्जित्य निर्जि pos=vi
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
कृपया कृपा pos=n,g=f,c=3,n=s
विरथम् विरथ pos=a,g=m,c=2,n=s
कृत्वा कृ pos=vi
pos=i
अहनत् हन् pos=v,p=3,n=s,l=lun
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s