Original

संचिन्त्य निपुणं बुद्ध्या धृतराष्ट्रो जनेश्वरः ।नेदमस्तीति संचिन्त्य कर्णस्य निधनं प्रति ॥ ७ ॥

Segmented

संचिन्त्य निपुणम् बुद्ध्या धृतराष्ट्रो जनेश्वरः न इदम् अस्ति इति संचिन्त्य कर्णस्य निधनम् प्रति

Analysis

Word Lemma Parse
संचिन्त्य संचिन्तय् pos=vi
निपुणम् निपुण pos=a,g=n,c=2,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
जनेश्वरः जनेश्वर pos=n,g=m,c=1,n=s
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
संचिन्त्य संचिन्तय् pos=vi
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i