Original

यश्च नागायुतप्राणं वातरंहसमच्युतम् ।विरथं भ्रातरं कृत्वा भीमसेनमुपाहसत् ॥ ६९ ॥

Segmented

यः च नाग-अयुत-प्राणम् वात-रंहस् अच्युतम् विरथम् भ्रातरम् कृत्वा भीमसेनम् उपाहसत्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
नाग नाग pos=n,comp=y
अयुत अयुत pos=n,comp=y
प्राणम् प्राण pos=n,g=m,c=2,n=s
वात वात pos=n,comp=y
रंहस् रंहस् pos=n,g=m,c=2,n=s
अच्युतम् अच्युत pos=a,g=m,c=2,n=s
विरथम् विरथ pos=a,g=m,c=2,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
उपाहसत् उपहस् pos=v,p=3,n=s,l=lan