Original

यश्च द्रोणमुखान्दृष्ट्वा विमुखानर्दिताञ्शरैः ।सौभद्रस्य महाबाहुर्व्यधमत्कार्मुकं शरैः ॥ ६८ ॥

Segmented

यः च द्रोण-मुखान् दृष्ट्वा विमुखान् अर्दिताञ् शरैः सौभद्रस्य महा-बाहुः व्यधमत् कार्मुकम् शरैः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
द्रोण द्रोण pos=n,comp=y
मुखान् मुख pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
विमुखान् विमुख pos=a,g=m,c=2,n=p
अर्दिताञ् अर्दय् pos=va,g=m,c=2,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
सौभद्रस्य सौभद्र pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p