Original

भीष्मद्रोणमुखान्वीरान्योऽवमन्य महारथान् ।जामदग्न्यान्महाघोरं ब्राह्ममस्त्रमशिक्षत ॥ ६७ ॥

Segmented

भीष्म-द्रोण-मुखान् वीरान् यो ऽवमन्य महा-रथान् जामदग्न्यान् महा-घोरम् ब्राह्मम् अस्त्रम् अशिक्षत

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
मुखान् मुख pos=n,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
यो यद् pos=n,g=m,c=1,n=s
ऽवमन्य अवमन् pos=vi
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
जामदग्न्यान् जामदग्न्य pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
घोरम् घोर pos=a,g=n,c=2,n=s
ब्राह्मम् ब्राह्म pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अशिक्षत शिक्ष् pos=v,p=3,n=s,l=lan