Original

यस्य सर्पमुखो दिव्यः शरः कनकभूषणः ।अशेत निहतः पत्री चन्दनेष्वरिसूदनः ॥ ६६ ॥

Segmented

यस्य सर्प-मुखः दिव्यः शरः कनक-भूषणः अशेत निहतः पत्री चन्दनेष्व् अरि-सूदनः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
सर्प सर्प pos=n,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
दिव्यः दिव्य pos=a,g=m,c=1,n=s
शरः शर pos=n,g=m,c=1,n=s
कनक कनक pos=n,comp=y
भूषणः भूषण pos=n,g=m,c=1,n=s
अशेत शी pos=v,p=3,n=s,l=lan
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
पत्री पत्त्रिन् pos=n,g=m,c=1,n=s
चन्दनेष्व् चन्दन pos=n,g=n,c=7,n=p
अरि अरि pos=n,comp=y
सूदनः सूदन pos=a,g=m,c=1,n=s