Original

यस्य विद्युत्प्रभां शक्तिं दिव्यां कनकभूषणाम् ।प्रायच्छद्द्विषतां हन्त्रीं कुण्डलाभ्यां पुरंदरः ॥ ६५ ॥

Segmented

यस्य विद्युत्-प्रभाम् शक्तिम् दिव्याम् कनक-भूषणाम् प्रायच्छद् द्विषताम् हन्त्रीम् कुण्डलाभ्याम् पुरंदरः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
विद्युत् विद्युत् pos=n,comp=y
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
कनक कनक pos=n,comp=y
भूषणाम् भूषण pos=n,g=f,c=2,n=s
प्रायच्छद् प्रयम् pos=v,p=3,n=s,l=lan
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
हन्त्रीम् हन्तृ pos=a,g=f,c=2,n=s
कुण्डलाभ्याम् कुण्डल pos=n,g=n,c=3,n=d
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s