Original

कर्णं त्वस्यन्तमस्त्राणि दिव्यानि च बहूनि च ।कथमिन्द्रोपमं वीरं मृत्युर्युद्धे समस्पृशत् ॥ ६४ ॥

Segmented

कर्णम् त्व् अस्यन्तम् अस्त्राणि दिव्यानि च बहूनि च कथम् इन्द्र-उपमम् वीरम् मृत्युः युद्धे समस्पृशत्

Analysis

Word Lemma Parse
कर्णम् कर्ण pos=n,g=m,c=2,n=s
त्व् तु pos=i
अस्यन्तम् अस् pos=va,g=m,c=2,n=s,f=part
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
pos=i
बहूनि बहु pos=a,g=n,c=2,n=p
pos=i
कथम् कथम् pos=i
इन्द्र इन्द्र pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
समस्पृशत् संस्पृश् pos=v,p=3,n=s,l=lan