Original

भीष्मद्रोणौ हि समरे न हन्याद्वज्रभृत्स्वयम् ।न्यायेन युध्यमानौ हि तद्वै सत्यं ब्रवीमि ते ॥ ६३ ॥

Segmented

भीष्म-द्रोणौ हि समरे न हन्याद् वज्रभृत् स्वयम् न्यायेन युध्यमानौ हि तद् वै सत्यम् ब्रवीमि ते

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,comp=y
द्रोणौ द्रोण pos=n,g=m,c=2,n=d
हि हि pos=i
समरे समर pos=n,g=n,c=7,n=s
pos=i
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
वज्रभृत् वज्रभृत् pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
न्यायेन न्याय pos=n,g=m,c=3,n=s
युध्यमानौ युध् pos=va,g=m,c=2,n=d,f=part
हि हि pos=i
तद् तद् pos=n,g=n,c=2,n=s
वै वै pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s