Original

अन्तरेण हतावेतौ छलेन च विशेषतः ।अश्रौषमहमेतद्वै भीष्मद्रोणौ निपातितौ ॥ ६२ ॥

Segmented

अन्तरेण हताव् एतौ छलेन च विशेषतः अश्रौषम् अहम् एतद् वै भीष्म-द्रोणौ निपातितौ

Analysis

Word Lemma Parse
अन्तरेण अन्तर pos=n,g=n,c=3,n=s
हताव् हन् pos=va,g=m,c=1,n=d,f=part
एतौ एतद् pos=n,g=m,c=1,n=d
छलेन छल pos=n,g=m,c=3,n=s
pos=i
विशेषतः विशेषतः pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
अहम् मद् pos=n,g=,c=1,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
वै वै pos=i
भीष्म भीष्म pos=n,comp=y
द्रोणौ द्रोण pos=n,g=m,c=1,n=d
निपातितौ निपातय् pos=va,g=m,c=1,n=d,f=part