Original

भीष्ममप्रतियुध्यन्तं शिखण्डी सायकोत्तमैः ।पातयामास समरे सर्वशस्त्रभृतां वरम् ॥ ६० ॥

Segmented

भीष्मम् अ प्रतियुध् शिखण्डी सायक-उत्तमैः पातयामास समरे सर्व-शस्त्रभृताम् वरम्

Analysis

Word Lemma Parse
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
pos=i
प्रतियुध् प्रतियुध् pos=va,g=m,c=2,n=s,f=part
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
सायक सायक pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
पातयामास पातय् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
सर्व सर्व pos=n,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s