Original

कच्चिन्नैकः परित्यक्तः पाण्डवैर्निहतो रणे ।उक्तं त्वया पुरा वीर यथा वीरा निपातिताः ॥ ५९ ॥

Segmented

कच्चिन् न एकः परित्यक्तः पाण्डवैः निहतो रणे उक्तम् त्वया पुरा वीर यथा वीरा निपातिताः

Analysis

Word Lemma Parse
कच्चिन् कच्चित् pos=i
pos=i
एकः एक pos=n,g=m,c=1,n=s
परित्यक्तः परित्यज् pos=va,g=m,c=1,n=s,f=part
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
पुरा पुरा pos=i
वीर वीर pos=n,g=m,c=8,n=s
यथा यथा pos=i
वीरा वीर pos=n,g=m,c=1,n=p
निपातिताः निपातय् pos=va,g=m,c=1,n=p,f=part