Original

दुर्योधनस्य वृद्ध्यर्थं पृथिवीं योऽजयत्प्रभुः ।स जितः पाण्डवैः शूरैः समर्थैर्वीर्यशालिभिः ॥ ५७ ॥

Segmented

दुर्योधनस्य वृद्धि-अर्थम् पृथिवीम् यो ऽजयत् प्रभुः स जितः पाण्डवैः शूरैः समर्थैः वीर्य-शालिन्

Analysis

Word Lemma Parse
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
वृद्धि वृद्धि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽजयत् जि pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
जितः जि pos=va,g=m,c=1,n=s,f=part
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
शूरैः शूर pos=n,g=m,c=3,n=p
समर्थैः समर्थ pos=a,g=m,c=3,n=p
वीर्य वीर्य pos=n,comp=y
शालिन् शालिन् pos=a,g=m,c=3,n=p