Original

क्षीणः सर्वार्थहीनश्च निर्बन्धुर्ज्ञातिवर्जितः ।कां दिशं प्रतिपत्स्यामि दीनः शत्रुवशं गतः ॥ ५६ ॥

Segmented

क्षीणः सर्व-अर्थ-हीनः च निर्बन्धुः ज्ञाति-वर्जितः काम् दिशम् प्रतिपत्स्यामि दीनः शत्रु-वशम् गतः

Analysis

Word Lemma Parse
क्षीणः क्षि pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
हीनः हा pos=va,g=m,c=1,n=s,f=part
pos=i
निर्बन्धुः निर्बन्धु pos=a,g=m,c=1,n=s
ज्ञाति ज्ञाति pos=n,comp=y
वर्जितः वर्जय् pos=va,g=m,c=1,n=s,f=part
काम् pos=n,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
प्रतिपत्स्यामि प्रतिपद् pos=v,p=1,n=s,l=lrt
दीनः दीन pos=a,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part