Original

छिन्नपक्षतया तस्य गमनं नोपपद्यते ।तथाहमपि संप्राप्तो लूनपक्ष इव द्विजः ॥ ५५ ॥

Segmented

छिन्न-पक्ष-तया तस्य गमनम् न उपपद्यते तथा अहम् अपि सम्प्राप्तो लून-पक्षः इव द्विजः

Analysis

Word Lemma Parse
छिन्न छिद् pos=va,comp=y,f=part
पक्ष पक्ष pos=n,comp=y
तया ता pos=n,g=f,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
गमनम् गमन pos=n,g=n,c=1,n=s
pos=i
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
लून लू pos=va,comp=y,f=part
पक्षः पक्ष pos=n,g=m,c=1,n=s
इव इव pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s