Original

यथा हि शकुनिं गृह्य छित्त्वा पक्षौ च संजय ।विसर्जयन्ति संहृष्टाः क्रीडमानाः कुमारकाः ॥ ५४ ॥

Segmented

यथा हि शकुनिम् गृह्य छित्त्वा पक्षौ च संजय विसर्जयन्ति संहृष्टाः क्रीडमानाः कुमारकाः

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
शकुनिम् शकुनि pos=n,g=m,c=2,n=s
गृह्य ग्रह् pos=vi
छित्त्वा छिद् pos=vi
पक्षौ पक्ष pos=n,g=m,c=2,n=d
pos=i
संजय संजय pos=n,g=m,c=8,n=s
विसर्जयन्ति विसर्जय् pos=v,p=3,n=p,l=lat
संहृष्टाः संहृष् pos=va,g=m,c=1,n=p,f=part
क्रीडमानाः क्रीड् pos=va,g=m,c=1,n=p,f=part
कुमारकाः कुमारक pos=n,g=m,c=1,n=p