Original

अकुर्वन्वचनं तस्य नूनं शोचति मे सुतः ।तदिदं समनुप्राप्तं वचनं दीर्घदर्शिनः ॥ ५२ ॥

Segmented

अकुर्वन् वचनम् तस्य नूनम् शोचति मे सुतः तद् इदम् समनुप्राप्तम् वचनम् दीर्घ-दर्शिनः

Analysis

Word Lemma Parse
अकुर्वन् अकुर्वत् pos=a,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
नूनम् नूनम् pos=i
शोचति शुच् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
समनुप्राप्तम् समनुप्राप् pos=va,g=n,c=1,n=s,f=part
वचनम् वचन pos=n,g=n,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=6,n=s