Original

प्रशमाद्धि भवेच्छान्तिर्मदन्तं युद्धमस्तु च ।भ्रातृभावेन पृथिवीं भुङ्क्ष्व पाण्डुसुतैः सह ॥ ५१ ॥

Segmented

प्रशमात् हि भवेत् शान्तिः मद्-अन्तम् युद्धम् अस्तु च भ्रातृ-भावेन पृथिवीम् भुङ्क्ष्व पाण्डु-सुतैः सह

Analysis

Word Lemma Parse
प्रशमात् प्रशम pos=n,g=m,c=5,n=s
हि हि pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
शान्तिः शान्ति pos=n,g=f,c=1,n=s
मद् मद् pos=n,comp=y
अन्तम् अन्त pos=n,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
pos=i
भ्रातृ भ्रातृ pos=n,comp=y
भावेन भाव pos=n,g=m,c=3,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
भुङ्क्ष्व भुज् pos=v,p=2,n=s,l=lot
पाण्डु पाण्डु pos=n,comp=y
सुतैः सुत pos=n,g=m,c=3,n=p
सह सह pos=i