Original

जलस्य धारां विहितां दृष्ट्वा तां पाण्डवेन ह ।अब्रवीत्स महाबाहुस्तात संशाम्य पाण्डवैः ॥ ५० ॥

Segmented

जलस्य धाराम् विहिताम् दृष्ट्वा ताम् पाण्डवेन ह अब्रवीत् स महा-बाहुः तात संशाम्य पाण्डवैः

Analysis

Word Lemma Parse
जलस्य जल pos=n,g=n,c=6,n=s
धाराम् धारा pos=n,g=f,c=2,n=s
विहिताम् विधा pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
संशाम्य संशामय् pos=vi
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p