Original

शरतल्पे शयानेन भीष्मेण सुमहात्मना ।पानीयं याचितः पार्थः सोऽविध्यन्मेदिनीतलम् ॥ ४९ ॥

Segmented

शरतल्पे शयानेन भीष्मेण सु महात्मना पानीयम् याचितः पार्थः सो ऽविध्यन् मेदिनी-तलम्

Analysis

Word Lemma Parse
शरतल्पे शरतल्प pos=n,g=m,c=7,n=s
शयानेन शी pos=va,g=m,c=3,n=s,f=part
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
सु सु pos=i
महात्मना महात्मन् pos=a,g=m,c=3,n=s
पानीयम् पानीय pos=n,g=n,c=2,n=s
याचितः याच् pos=va,g=m,c=1,n=s,f=part
पार्थः पार्थ pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽविध्यन् व्यध् pos=v,p=3,n=s,l=lan
मेदिनी मेदिनी pos=n,comp=y
तलम् तल pos=n,g=n,c=2,n=s